E 1685-12 Śāradātilaka
Manuscript culture infobox
Filmed in: E 1685/12
Title: Śāradātilaka
Dimensions: 24.4 x 8.8 cm x 99 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. E 1685-12
Title Śāradātilaka
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.4 x 8.8 cm
Binding Hole -
Folios 99
Lines per Folio 7
Foliation figures in the right margin of the verso
Illustrations Drawings of yantras are found on several folios in the margins.
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Extant folios: 4-10, 13, 33-35, 37, 51-58, 60-112, 125-137, 155, 157-164, 168-171.
The hand changes after fol. 37 and again after fol. 112 and 137.
Marginal comments written by a later hand are found on almost every page, and also a few corrections made by the original scribes.
Excerpts
Beginning
pipāsā ca prāṇasya manasaḥ smṛtau |
śokamohau śarīrasya jarāmṛtyuṣaḍurmmayaḥ ||
snāyvasthimajjānaḥ śukrāt tvaṅmāṃsāsrāṇi śoṇitāt ||
ṣāṭkauśikam idaṃ proktaṃ sarvvadeheṣu dehināṃ ||
itthaṃ bhūtas tadā garbbhaḥ pūrvvajanmaśubhāśubhaṃ ||
smaras tiṣṭhati duḥkhātmācchannadeho jarāyuṇā ||
kālakrame[[ṇa]] sa śiśur mmātaraṃ kleśayann api ||
saṃpīḍitaśarīro tha jāyate yam avāṅmukhaḥ |
kṣaṇan tiṣṭhati niśceṣṭo bhītyā roditum i[[ccha]]ti ||
tataś cetanya(!)rūpā sā sarvvagā viśvarūpiṇī ||
śivasannidhim āsādya nityānandaguṇodayā ||
diṣ(!)kālādyanavacchinnā sarvvavedārthagā śubhā(!) ||
parāparavibhāgena paraśaktir iyaṃ smṛtā ||
yogināṃ hṛdayāmbhoje nṛtyantī nityam añjasā<ref>in the margin: tatvataḥ</ref> ||
ādhāre sarvvabhūtānāṃ sphurantī vidyudākṛtiḥ ||
śaṃkhāvarttakramād devī sarvvam āvṛtya tiṣṭhati ||
kuṇḍalībhūtasarppāṇām aṅgaśriyam upaiyuṣī(!) ||
sarvva⟪e⟫[[de]]vamayī devī sarvvamantramayī śubhā ||
sarvvatatvamayī sākṣāt sūkṣmāsūkṣmatarā bhuviḥ ||
tridhāmajananī devī śabdabrahmasvarūpiṇī<ref>in the margin: sarvvabhūtānāṃ caitanyasvarūpiṇī</ref> || (fol. 4v1-7)
<references/>
«Sub-Colophons:»
iti śāradātilake sṛṣṭividhāno nāma prathamaḥ paṭalaḥ || 1 || || (fol. 7r7)
iti śrīśāradātilake 'ṣṭamaḥ paṭalaḥ || 8 || (fol. 61v1-2)
iti śrīśāradātilake navamaḥ paṭalaḥ || 9 || || (fol. 78v2)
iti śrīśāradātilake daśamaḥ paṭalaḥ || 10 || || (fol. 76v4)
iti śrīśāradātilake ekādaśaḥ paṭalaḥ || 11 || ○ || (fol. 84v2)
iti śrīśāradātilake dvādaśaḥ paṭalaḥ || 12 || ○ || (fol. 95r7)
iti śrīśāradātilake trayodaśaḥ paṭalaḥ || 13 || || (fol. 105v7)
iti śrīśāradātilake ūnaviṃśatiḥ paṭalaḥ || ‥ || 19 || (fol. 155v5)
iti śrīśāradātilake viṃśatiḥ paṭalaḥ || 20 || || (fol. 164v5)
End
juhuyāt saṃpadāṃ bhūmis sādhako bhavati dhruvaṃ ||
bhāskare meṣarāśisthe mantrajño nugune(!) dine<ref>in the margin: anukuladine</ref> ||
nadyāṃ sāgaragāminyāṃ satataṃ puṣkalāmbhasi ||
uddhṛtyādāya sikatāḥ saṃśoṣya pariśodhayet ||
nyasya tāḥ pañcagavyeṣu saṃskṛte havyavāhane ||
varjjayan madhunā siddhyai darvvyā brahmatarūtthayā ||
siṃhameṣadhanussthe 'rkke kṛṣṇapakṣe 'ṣṭamī tithau ||
viśākhākṛttikāmūlahastottara<ref>in the margin: uttarādinakṣatraṃ</ref>magheṣv atha ||
rohinyāṃ śravane(!) vārau mandavākpatidaivatau ||
vihā[[yā]]<ref>in the margin: tyaktvā</ref>nyeṣu kurvvīta sitā(!)sthāpanaṃ sudhīḥ ||
gṛhagrāmādirāṣṭrāṇāṃ rakṣārthaṃ si[[ka]]tāḥ śubhāḥ ||
prasthādhaka(!)ghato(!)nmānā<ref>in the margin: śinigurudaivatau</ref> madhyādiṣv avaṭeṣu<ref>in the margin: gartte</ref> ca ||
navasu prakṣipej japtās teṣu<ref>in the margin: gartteṣu</ref> saṃpūjayet kramāt ||
madhyādidevīma[[‥]]strāṇi(!) kapālāntāni deśikaḥ ||
cakraṃ śaṃkham asiṃ kheṭaṃ bāṇañ cāpan triśūlakaṃ ||
kapālaṃ svasvamantreṇa saṃpūjyānte baliṃ haret ||
nakṣatragraharāśīnāṃ loke (fol. 171v2-7)
<references/>
Microfilm Details
Reel No. E 1685/12
Date of Filming 17-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 29-01-2008