E 1685-12 Śāradātilaka

Manuscript culture infobox

Filmed in: E 1685/12
Title: Śāradātilaka
Dimensions: 24.4 x 8.8 cm x 99 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. E 1685-12

Title Śāradātilaka

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.4 x 8.8 cm

Binding Hole -

Folios 99

Lines per Folio 7

Foliation figures in the right margin of the verso

Illustrations Drawings of yantras are found on several folios in the margins.

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

Extant folios: 4-10, 13, 33-35, 37, 51-58, 60-112, 125-137, 155, 157-164, 168-171.

The hand changes after fol. 37 and again after fol. 112 and 137.

Marginal comments written by a later hand are found on almost every page, and also a few corrections made by the original scribes.

Excerpts

Beginning

pipāsā ca prāṇasya manasaḥ smṛtau |
śokamohau śarīrasya jarāmṛtyuṣaḍurmmayaḥ ||
snāyvasthimajjānaḥ śukrāt tvaṅmāṃsāsrāṇi śoṇitāt ||
ṣāṭkauśikam idaṃ proktaṃ sarvvadeheṣu dehināṃ ||
itthaṃ bhūtas tadā garbbhaḥ pūrvvajanmaśubhāśubhaṃ ||
smaras tiṣṭhati duḥkhātmācchannadeho jarāyuṇā ||
kālakrame[[ṇa]] sa śiśur mmātaraṃ kleśayann api ||
saṃpīḍitaśarīro tha jāyate yam avāṅmukhaḥ |
kṣaṇan tiṣṭhati niśceṣṭo bhītyā roditum i[[ccha]]ti ||
tataś cetanya(!)rūpā sā sarvvagā viśvarūpiṇī ||
śivasannidhim āsādya nityānandaguṇodayā ||
diṣ(!)kālādyanavacchinnā sarvvavedārthagā śubhā(!) ||
parāparavibhāgena paraśaktir iyaṃ smṛtā ||
yogināṃ hṛdayāmbhoje nṛtyantī nityam añjasā<ref>in the margin: tatvataḥ</ref> ||
ādhāre sarvvabhūtānāṃ sphurantī vidyudākṛtiḥ ||
śaṃkhāvarttakramād devī sarvvam āvṛtya tiṣṭhati ||
kuṇḍalībhūtasarppāṇām aṅgaśriyam upaiyuṣī(!) ||
sarvva⟪e⟫[[de]]vamayī devī sarvvamantramayī śubhā ||
sarvvatatvamayī sākṣāt sūkṣmāsūkṣmatarā bhuviḥ ||
tridhāmajananī devī śabdabrahmasvarūpiṇī<ref>in the margin: sarvvabhūtānāṃ caitanyasvarūpiṇī</ref> || (fol. 4v1-7)

<references/>


«Sub-Colophons:»

iti śāradātilake sṛṣṭividhāno nāma prathamaḥ paṭalaḥ || 1 || || (fol. 7r7)

iti śrīśāradātilake 'ṣṭamaḥ paṭalaḥ || 8 || (fol. 61v1-2)

iti śrīśāradātilake navamaḥ paṭalaḥ || 9 || || (fol. 78v2)

iti śrīśāradātilake daśamaḥ paṭalaḥ || 10 || || (fol. 76v4)

iti śrīśāradātilake ekādaśaḥ paṭalaḥ || 11 || ○ || (fol. 84v2)

iti śrīśāradātilake dvādaśaḥ paṭalaḥ || 12 || ○ || (fol. 95r7)

iti śrīśāradātilake trayodaśaḥ paṭalaḥ || 13 || || (fol. 105v7)

iti śrīśāradātilake ūnaviṃśatiḥ paṭalaḥ || ‥ || 19 || (fol. 155v5)

iti śrīśāradātilake viṃśatiḥ paṭalaḥ || 20 || || (fol. 164v5)


End

juhuyāt saṃpadāṃ bhūmis sādhako bhavati dhruvaṃ ||
bhāskare meṣarāśisthe mantrajño nugune(!) dine<ref>in the margin: anukuladine</ref> ||
nadyāṃ sāgaragāminyāṃ satataṃ puṣkalāmbhasi ||
uddhṛtyādāya sikatāḥ saṃśoṣya pariśodhayet ||
nyasya tāḥ pañcagavyeṣu saṃskṛte havyavāhane ||
varjjayan madhunā siddhyai darvvyā brahmatarūtthayā ||
siṃhameṣadhanussthe 'rkke kṛṣṇapakṣe 'ṣṭamī tithau ||
viśākhākṛttikāmūlahastottara<ref>in the margin: uttarādinakṣatraṃ</ref>magheṣv atha ||
rohinyāṃ śravane(!) vārau mandavākpatidaivatau ||
vihā[[yā]]<ref>in the margin: tyaktvā</ref>nyeṣu kurvvīta sitā(!)sthāpanaṃ sudhīḥ ||
gṛhagrāmādirāṣṭrāṇāṃ rakṣārthaṃ si[[ka]]tāḥ śubhāḥ ||
prasthādhaka(!)ghato(!)nmānā<ref>in the margin: śinigurudaivatau</ref> madhyādiṣv avaṭeṣu<ref>in the margin: gartte</ref> ca ||
navasu prakṣipej japtās teṣu<ref>in the margin: gartteṣu</ref> saṃpūjayet kramāt ||
madhyādidevīma[[‥]]strāṇi(!) kapālāntāni deśikaḥ ||
cakraṃ śaṃkham asiṃ kheṭaṃ bāṇañ cāpan triśūlakaṃ ||
kapālaṃ svasvamantreṇa saṃpūjyānte baliṃ haret ||
nakṣatragraharāśīnāṃ loke (fol. 171v2-7)

<references/>

Microfilm Details

Reel No. E 1685/12

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 29-01-2008